HSS NE Vibhag organized Bal Mela on March 20, 2010 to celebrate Yugaadi Utsav. Almost 100 or so attendees
of Bal Mela enjoyed the entire event that included Khel, Sanskrutik Karyakram, Pratyakshik Milan with
shakha sevak and sevikas.
Bhakti Shaka Sevaks & Sevika performed Yog Chap and the kids played Vamshi(Flute) & performed a
Sanskrit play. All these videos can be watched by click on this Bal Mela Video.
Sanskrit Play Sanghatanam Evam Balam(Unity is strength).
पुत्रः 1 - पिताश्री, सः मन्दः अस्ति सः उद्यमम् न करोति
पुत्रः 2 - भवान् एव मन्दः अस्ति
पुत्रः 3 - पिताश्री सः सर्वदा मम वस्तूनि हरति
पुत्रः 4 - असत्यम् न वदतु
पिता - भोः सर्वे पुत्राः , कृपया ग्रुहस्य पृष्ठतः गछन्तु अनन्तरम् यष्टिम् आनयतु
( सर्वे गछन्ति)
सर्वे - पिताश्री , वयम् आनितवन्तः
पिता - इदानिम् त्रोटनम् कुर्वन्तु
putra 1 - aam tat sulabham aasit
पिता - इदानीम् , आबध्नातु
(सर्वे आबधान्ति )
पिता - इदानीम् पुनः त्रोटनम् कर्वन्तु
पुत्र 2 - पिताश्री एतत् अभेद्यम्
पिता- किम् j~jAtavantaH ?
पुत्रः 3 - संघटनम् एवम् बलम्
पुत्रः 4 - वयम् सर्वदा एकत्र वसतुम् इच्छामः
Sarve - एतत् वयम् दृढ संकल्पम्
सर्वे - संघटनम् एवम् बलम्
0 comments:
Post a Comment